Surangama Mantra


In Sanskrit, ‘Surangama’ means the firmest and the strongest. And ‘Surangama Mantra’ (楞嚴咒) means the supreme mantra, the highest mantra, the most powerful mantra. It has inconceivable divine power to dispel all negativities, eradicates all kinds of suffering, and permeates the whole world with auspicious energy.

From start to finish, each sentence of the mantra has a purpose. By reading one word, one sentence, one part, or the whole mantra, we receive the blessings of all Buddhas throughout space and time, transforming all aspects of our lives into auspicious circumstances conducive to spiritual enlightenment.

If we make reciting this mantra into an everyday habit, we can eliminate all the accumulated negative karmas from past lifetimes, purify our mind, body, speech, as well as the environment we live in, and spur ourselves firmly on the path to attain liberation. Simultaneously, reading this mantra brings tremendous relief and peace to all the sentient beings in hell, in the realms of hungry ghosts and of animals.

Included here are two versions of the mantra: the Sanskrit version and the Pinyin (Chinese) version.


The Sanskrit Version

Part I
Namaḥ sarva Buddha bodhi-satve-bhyaḥ
Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ sa-śrāvaka
saṃghānāṃ Namo loke arhattāṃ
Namaḥ srotāpannānāṃ
Namaḥ sakṛdāgāmināṃ.
Namaḥ anāgāmināṃ.
Namo loke samyag-gatānāṃ samyak-prati-pannānāṃ
Namo devarṣiṇāṃ
Namaḥ siddha-vidyā-dhāra-rṣiṇāṃ, śāpānugraha-samarthānāṃ.
Namo brahmaṇe. Namaḥ indrāya.
Namo bhagavate rudrāya umāpati-sahīyāya.
Namo bhagavate nārāyaṇāya,
lakṣmi paṃca-mahā-mudrā namas-kṛtāya.
Namo bhagavate mahā-kālāya, tripura-nagara-vidrāpaṇa-karāya,
adhi-muktaka śmaśāna-vāsine, mātṛ-gaṇa namas-kṛtāya.
Namo bhagavate tathāgata kulāya.
Namo bhagavate padma kulāya.
Namo bhagavate vajra kulāya.
Namo bhagavate maṇi kulāya.
Namo bhagavate gaja-kulāya.
Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-rājāya, tathāgatāya
arhate samyak-saṃbuddhāya.
Namo bhagavate amitābhāya, tathāgatāya arhate samyaksaṃbuddhāya. Namo bhagavate akṣobhyāya, tathāgatāya arhate
samyak-saṃbuddhāya. Namo bhagavate bhaiṣajya-guru-
vaiḍūrya-prabha-rājāya, tathāgatāya arhate samyaksaṃbuddhāya.
Namo bhagavate saṃpuṣpita-sālendra-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate śākyamunaye,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate ratna-kusuma-ketu-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Teṣāṃ namas-kṛtva imāṃ bhagavata stathāgatoṣṇīṣaṃ,
Sitātapatraṃ namāparājitaṃ pratyaṅgirāṃ. Sarva bhūta-graha
nigraha-karaṇīṃ.
Para vidyā cchedanīṃ.
Akālaṃ-mṭtyu pari-trāṇa-karīṃ.
Sarva bandhana mokṣaṇīṃ.
Sarva duṣṭa duḥ-svapna nivāraṇīṃ. Caturaśītīnāṃ graha
sahsrāṇāṃ vi-dhvaṃsana-karīṃ. Aṣṭā-viṃśatināṃ nakśatrāṇāṃ
vi-dhvaṃsana-karīṃ. Sarva śatrū nivāraṇīṃ.
Ghoraṃ duḥ-svapnānāṃ ca nāśanīṃ.
Viṣa śastra agni uttaraṇīṃ. Aparājitaṃ mahā-ghorāṃ, Mahā-
balām mahā-caṇḍāṃ mahā-dīptaṃ mahā-tejaṃ, Mahā-śvetām
mahā-jvalaṃ mahā-balā pāṇḍara-vāsinī Ārya-tārā bhṛkuṭīṃ ceva
vijaya vajra-maleti vi-śrutāṃ, Padmaṃkaṃ vajra-jihva ca mālā-
cevāparājita, Vajrā daṇḍīṃ viśālā ca śanta vaideva-pūjitāṃ,
Saumya-rūpaṃ mahā-śvetā,
Ārya-tārā mahā-bala aparā vjra śaṇkalā ceva, Vajra kaumāri
kulan-dharī,
Vajra hastā ca mahā-vidyā kāṃcana mālikā,
Kusuṃbhā ratna ceva vairocanā kulāthadāṃ uṣṇīṣa, vi-jṛmbhamānā ca savajra kanaka prabha locana, vajrā tuṇḍī ca śvetā ca
kamalākṣī śaśī-prabha, ityete mudra gaṇā, sarve rakṣaṃ
kurvantu mama sarva satvānāṃ ca.

Part II
Oṃ ṛṣi-gaṇa praśāstaya sarva
tathāgatoṣṇīṣāya hūṃ trūṃ.
Jambhana-kara hūṃ trūṃ.
Stambhana-kara hūṃ trūṃ.
Mohana-kara hūṃ trūṃ.
Mathana-kara hūṃ trūṃ.
Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ.
Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ.
Sarva yakṣa rākṣasa grahāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ.
Caturaśītīnāṃ graha sahasrāṇāṃ. vi- dhvaṃsana-kara hūṃ trūṃ.
Aṣṭā-viṃśatīnāṃ nakṣatrānāṃ pra-sādana-kara hūṃ trūṃ.
Aṣṭānāṃ mahā-grahāṇāṃ utsādana-kara hūṃ trūṃ.
Rakṣa rakṣa māṃ.
Bhagavan stathāgatoṣṇīṣa
sitātapatra mahā vajroṣṇīṣa,
mahā pratyaṅgire mahā sahasra-bhuje sahasra-śīrṣe. koṭī-śata
sahasra-netre, abhedya jvalitā-taṭaka, mahā-vjrodāra tṛ-bhuvana
maṇḍala.
Oṃ svastir bhavatu māṃ mama.

Part III
Rāja-bhayā cora-bhayā udaka-bhayā agni-bhayā, viṣa-bhayā
śastra-bhayā para-cakra-bhayā du-bhikṣa-bhayā, aśani- bhayā
akāla-mṛtyu-bhayā dharaṇī-bhūmi-kampā-bhayā ulkā-pātabhayā, rāja-daṇḍa-bhayā suparṇi-bhayā nāga-bhayā vidyutbhayā. Deva-grahā nāga-grahā yakṣa-grahā rākṣasa-grahā pretagrahā, piśāca-grahā bhūta-grahā kumbhaṇḍa-grahā pūtana-grahā,
kaṭa-pūtana-grahā skanda-grahā apasmāra-grahā utmāda-grahā,
cchāya-grahā revati-grahā jamika-grahā kaṇṭha-kamini-grahā.
Ojāhāriṇyā garbhāhāriṇyā jātāhāriṇyā jīvitāhāriṇya,
rudhirāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā medāhāriṇyā,
majjāhāriṇyā vāntāhāriṇyā asucyāhāriṇyā ciccāhāriṇyā, teṣāṃ
sarveṣāṃ.
Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Pari-brajāka
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Ḍāka-ḍākinī kṛtāṃ
vidyāṃ cchinda-yāmi kīla-yāmi Mahā-paśupati rudra kṛtāṃ
vidyāṃ cchinda-yāmi kīla-yāmi. Nārāyaṇā paṃca mahā mudrā
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi Tatva garuḍa sahīyāya
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi Mahā-kāla mātṛgaṇa
sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Kāpālika kṛtāṃ
vidyāṃ cchinda-yāmi kīla-yāmi.
Jayakarā madhukara sarvārtha-sādhaka kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi
Catur-bhaginī bhratṛ-paṃcama sahīyāya kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi.
Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahīya kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi.
Nagna-śramaṇa kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Arhanta
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Vīta-rāga kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Vajra-pāṇi guhyakādhipati kṛtāṃ vidyāṃ cchinda-yāmi kīlayāmi.
Rakṣa rakṣa māṃ.

Part IV
Bhagavata stathāgatoṣīṣaṃ sitātapatraṃ namo-stute.
Asitānalārka prabha-sphuṭa vikasitātapatre.
Jva jvala dhaka-khaka vidhaka-vidhaka dara dara vidara vidara,
cchinda cchinda bhinda bhinda, hūṃ hūṃ phaṭ! phaṭ! svāhā.
Hehe phaṭ. Amogha phaṭ. Apratihata phaṭ. Vara-prada phaṭ.
Asura vidrāpaka phaṭ. Sarva deve-bhyah phaṭ. Sarva nāge-bhyaḥ
phaṭ Sarva yakṣe-bhyaḥ phaṭ. Sarva rākṣase-bhyaḥ phaṭ.
Sarva garuḍe-bhyaḥ phaṭ. Sarva gāndharve-bhyaḥ phaṭ.
Sarva asure-bhyaḥ phaṭ. Sarva kindare- bhyaḥ phaṭ.
Sarva mahorage- bhyaḥ phaṭ. Sarva manuṣe- bhyaḥ phaṭ.
Sarva amanuṣe- bhyaḥ phaṭ. Sarva bhūte- bhyaḥ phaṭ.
Sarva piśāce- bhyaḥ phaṭ. Sarva kumbhaṇḍe- bhyaḥ phaṭ. Sarva
pūtane- bhyaḥ phaṭ. Sarva kaṭa-pūtane- bhyaḥ phaṭ. Sarva durlaṅghite- bhyaḥ phaṭ. Sarva duṣ-prekṣite- bhyaḥ phaṭ. Sarva
jvare- bhyaḥ phaṭ. Sarva apasmāre- bhyaḥ phaṭ.
Sarva śramaṇe- bhyaḥ phaṭ. Sarva tirthike- bhyaḥ phaṭ.
Sarva utmāde- bhyaḥ phaṭ. Sarva vidyā-rājācārye- bhyaḥ phaṭ.
Jayakarā madhukara sarvārtha-sādhake- bhyaḥ phaṭ.
Sarva vidyācārye- bhyaḥ phaṭ. Catur bhaginī- bhyaḥ phaṭ. Vajra
kaumārī kulan-dharī mahā-vidyā-rājebhyaḥ phaṭ. Mahā-
pratyaṅgire-bhyaḥ phaṭ. Vajra śankalāya phaṭ. Mahā-
pratyaṅgira-rājāya phaṭ.
Mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya phaṭ. Vaisnavīye
phaṭ. Brahmaṇīye phaṭ. Agnīye phaṭ. Mahā-kālīye phaṭ. Kāla-
daṇḍīye phaṭ. Indrīye phaṭ. Raudrīye phaṭ. Cāmuṇḍīye phaṭ.
Kāla-rātrīye phaṭ.. Kāpālīye phaṭ. Adhi-muktaka śmaśāna
vāsinīye phaṭ.
Yeke-citta satva mama.

Part V
Duṣṭa-cittā pāpa-cittā raudra-cittā vi-dveṣa amaitra-cittā.
Utpāda-yanti kīla-yanti mantra-yanti japanti juhvanti. Ojāhārā
garbhāhārā rudhirāhārā vasāhārā, majjāhārā jātāhārā jīvitāhārā
malyāhārā, gandhāhārā puṣpāhārā phalāhārā sasyāhārā. Pāpacittā duṣṭa-cittā raudra-cittā.
Yakṣa-graha rākṣasa-graha preta-graha piśāca-graha,
bhūta-graha kumbhaṇḍa-graha skanda-graha utmāda-graha,
cchāya-graha apasmāra-graha ḍāka-ḍākinī-graha, revati-graha
jamika-graha śakuni-graha mantra-nandika-graha, lamvikagraha hanu kaṇṭha-pāṇi-graha.
Jvara ekāhikā dvaitīyakā straitīyakā catur-thakā. Nitya-jvarā
viṣama-jvarā vatikā paittikā,
śleṣmikā san-nipatikā sarva-jvarā.
Śirortti ardhavabhedaka arocaka,
akṣi-rogaṃ nasa-rogaṃ mukha-rogaṃ hṛd-rogaṃ gala-grahaṃ,
karnṇa-śūlaṃ danta-śūlaṃ hṛdaya-śūlaṃ marma- śūlaṃ, pārśvaśūlaṃ pṛṣṭha-śūlaṃ udara-śūlaṃ kaṇṭī-śūlaṃ, vasti-śūlaṃ ūruśūlaṃ jāṅgha-śūlaṃ hasta-śūlaṃ, pāda-śūlaṃ sarvāṅgapratyaṅga-śūlaṃ.
Bhūta vetāḍa ḍāka-ḍākinī jvara.
Dadru kāṇḍu kiṭibhalotavai sarpa-lohāliṅga,
śūṣatra sagara viśa-yoga,
agni udaka mara vaira kāntāra akālaṃ-mṛtyu.
Traibuka trai-laṭaka vṛścika sarpa nakula,
siṃgha vyāghra ṛkṣa tarakṣa mṛga,
sva-para jīva teṣāṃ sarveṣāṃ.
ṣitātapatraṃ mahā-vjroṣṇīṣaṃ mahā-pratyaṅgiraṃ. Yāvadvā-
daśa yojanābhyantareṇa, sīmā-bandhaṃ karomi, diśā-bandhaṃ
karomi, pāra-vidyā-bandhaṃ karomi, tejo-bandhaṃ karomi,
hasta-bandhaṃ karomi , pāda-bandhaṃ karomi, sarvāṅgapratyaṅga-bandhaṃ karomi.
Tadyathā: Oṃ anale anale viśade viśade vīra vjra-dhare, bandha
bandhani, vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā. Namaḥ
stathāgatāya sugatāya arhate samyak-saṃbuddhāya, siddhyantu
mantra-pada svāhā


The Pinyin (Chinese) Version

  huì

   dàn tuō  qié duō  ē    sān miǎo sān  tuó xiě     dàn tuō  tuó  zhī   shān         tuó    duò         duō nán sān miǎo sān  tuó  zhī nán    suō shě   jiā sēng qié nán        ē luó hàn duō nán        duō  nuó nán      suō jié  tuó qié  nán        sān miǎo qié duō nán    sān miǎo qié     duō nuó nán          𧹞nǎn       tuó     tuó    𧹞nǎn    shě   jiē   suō  suō   tuō nán                yīn tuó         qié       tuó             suō          qié      nuó        pán zhē   sān  tuó        jié  duō        qié        jiā           qié      tuó    jiā      ē       shī  shě nuó           qié        jié  duō        qié      duō tuō qié duō          tóu           shé                    qié shé          qié        chá shū  西           shé     duō tuō qié duō        qié        ē  duō      duō tuō qié duō     ē       sān miǎo sān  tuó        qié      ē chú      duō tuō qié duō     ē       sān miǎo sān  tuó        qié       shā shé    fèi zhù          shé     duō tuō qié duō        qié      sān  shī  duō     lián    shé     duō tuō qié duō     ē       sān miǎo sān  tuó        qié      shě    nuó     duō tuō qié duō     ē       sān miǎo sān  tuó        qié       dàn     shé     duō tuō qié duō     ē       sān miǎo sān  tuó      piáo    jié  duō     tán  qié  duō     dàn tuō qié    shān     dàn duō   lán      ē   shì dān       yánɡ          duō jiē       jié   jiē jiā            chì tuó     ē jiā    zhù      dàn   níng jiē        pán tuó nuó  chā          zhà                zhě   shī  nán    jié   suō    ruò shé     duō bēng suō  jié     ē  zhà bìng shě  nán     chā chà dàn  ruò shé       tuó  jié     ē  zhà nán      jié   ruò shé     duō bēng   jié       shě      ruò shé     lán    nán zhē  shě      shā shě  dàn     ē    tuó jiā  ruò shé    ē   shì duō          zhàn chí      dié duō       shé      shuì duō shé          pán tuó        ē   duō        zhī    shì   shé      shé         shě  duō     téng wǎng jiā     shé  zhì  nuó ē zhē      zhì    zhì duō     shé  shàn chí     shě  zhē    shàn duō shě     shì duō             shuì duō    ē   duō         ē       shé  shāng jié  zhì      shé         lán tuó      shé    duō zhē       qián zhē nuó   jiā        jié  duō nuó      zhē             shān     zhé lán    zhē     shé  jiā  jiā        shé   shé  dùn zhì zhē    shuì duō zhē jiā      chà shē shī               tuó  jié     suō   chàn    jué fàn     yìn     xiě

 èr huì

 𤙖xìn      jiē       shě  duō     dàn tuō qié    shān     𤙖xìn      yōng    zhān       𤙖xìn      yōng     dān       𤙖xìn      yōng         sān  chā  jié      𤙖xìn      yōng      yào chā   chà suō    jiē   ruò shé     téng bēng   jié      𤙖xìn      yōng    zhě   shī  nán    jiē   suō    nán     téng bēng        𤙖xìn      yōng     chā     qié fàn     dán tuō qié    shān      diǎn shé        suō        shù suō    shì  shā     zhī suō         ē   shì   duō    zhà zhà yīng jiā       shé  tuó             màn chá      𤙖xìn    suō              yìn     xiě

 sān huì

 shé      zhǔ       ē         tuó jiā       shā      shě  duō         zhuó jié         chā      ē shě       ē jiā    zhù      tuó     jiàn  qié  tuó        jiā  duō       shé tán chá      nuó qié       tiáo dàn               yào chā jiē       chā  jiē        duō jiē       shě zhē jiē       duō jiē      jiū pán chá jiē       dān nuó jiē      jiā zhà  dān  jiē       qián  jiē      ē     jiē       tán  tuó jiē      chē  jiē          jiē      shè duō   nán    jiē    nán         nán    máng suō   nán     tuó   nán     shé   nán    shé duō       shì  duō   nán     duō   nán     duō   nán    ē shū zhē       zhì duō        shān   shān      jiē   nán     tuó  shé chēn tuó                 zhě jiā   dān     tuó  shé chēn tuó             chá yǎn    dān     tuó  shé chēn tuó                shū  dàn      tuó    dān     tuó  shé chēn tuó             nuó      dān     tuó  shé chēn tuó             dàn duǒ qié  chá 西   dān     tuó  shé chēn tuó               jiā   dàn  qié    dān     tuó  shé chēn tuó             jiā   jiā   dān     tuó  shé chēn tuó             shé  jié    jié        tuō suō     dān     tuó  shé chēn tuó             zhě duō       dān     tuó  shé chēn tuó               yáng   zhī    nán tuó  shā  qié       suǒ     dān     tuó  shé chēn tuó              jiē  shě      dān     tuó  shé chēn tuó             ē luó hàn   dān     tuó  shé chēn tuó              duō  qié   dān     tuó  shé chēn tuó              shé                jiā      dān     tuó  shé chēn tuó              chā wǎng     qié fàn    yìn     xiě

  huì

 qié fàn      duō         cuì      ē  duō    jiā         zhà     jiā  dàn duō       shí   shí      tuó  tuó     pín tuó  pín tuó  chēn tuó chēn tuó     𤙖xìn     𤙖xìn    pàn zhà    pàn zhà pàn zhà pàn zhà pàn zhà    suō       pàn    ē móu jiā  pàn    ē     duō pàn        tuó pàn    ē    tuó   jiā pàn         pàn       qié  pàn      yào chā  pàn      qián    pàn       dān   pàn    jiā zhā  dān   pàn       láng zhǐ   pàn         𠾆     pàn      shí  𠾆  pàn      ē    𠾆  pàn      shě     pàn          pàn      dàn  tuó   pàn       tuó   shì zhē 𠾆  pàn    shé  jié    jié        tuō suō tuó   pàn       zhē   pàn    zhě       pàn     shé         tuó   shì  pàn        dīng yáng     pàn     shé  shāng jié        zhàng   shé  pàn      jiā         dàn  jiā       suō jié  duō  pàn         pàn       móu   pàn    ē    pàn      jié   pàn    jié  tán chí  pàn    miè dàn   pàn    lào dàn   pàn    zhē wén chá  pàn    jié luó  dàn   pàn    jiā    pàn    ē   zhì duō jiā shī  shě nuó        pàn    yǎn  zhì     duǒ  xiě      yìn     xiě

  huì

  zhà zhì duō    ē  dàn  zhì duō     shé      qié                suō       shé      shé duō      shì  duō       lüè       qián tuó       shǐ               xiě        zhì duō      zhà zhì duō    lào tuó  zhì duō    yào chā jiē       chà suō jiē        duō jiē       shě zhē jiē       duō jiē      jiū pán chá jiē       qián tuó jiē       dàn  tuó jiē      chē  jiē      ē     jiē      zhái   chá   jiē         jiē      shé  jiā jiē      shě   jiē       tuó  nán  jiā jiē      ē lán  jiē      qián    jiē      shí   yīn jiā  jiā    zhuì  yào jiā       yào jiā    zhě  tuō jiā      shí    shān  shí        jiā      jiā    shì    jiā    suō    jiā      shí      shì        tuó    zhì jiàn    ē   qián     qué  qián    jié    qián    jiē   jiē lán    jié  shū lán    dàn duō shū lán       shū lán      shū lán      shì  shū lán       zhà shū lán     tuó  shū lán    jié zhī shū lán       shū lán      shū lán    cháng qié shū lán      duō shū lán     tuó shū lán    suō fáng àng qié   zhàng qié shū lán     duō  duō chá    chá   shí      tuó   jiā jiàn    zhī   duō         líng qié    shū shā dàn  suō  jié      shā  jiā    ē    tuó jiā        jiàn duò     ē jiā      liǎn  jiā       zhà       zhì jiā             yǐn qié  jiē   yào chā dàn  chú      shì fèi  shān suō  shān     dān duō          shé    shān       lài zhàng  lán       tuó shě  shé nuó    biàn        tuó  pán tán jiā       shū pán tán jiā         tuó pán tán jiā       zhí tuō    nān    ē       shě        shé  tuó     pán tuó pán tuó      shé  bàng  pàn     𤙖xìn   yōng pàn    suō  


回向偈

願以此功德 莊嚴佛淨土 上報四重恩 下濟六道苦 若有見聞者 悉發菩提心 盡此一報身 同生極樂國

南無楞嚴會諸佛菩薩


<<楞嚴咒>>是佛教最重要的咒,也是最長的咒,被稱為咒中之王、聖中之聖、密中之密,是佛教僧侶每晨必誦的功課。此咒關係著整個佛教的興衰,是佛頂光明 ── 只要世間上有一人持念此咒,佛法就永遠不滅。

<<楞嚴咒>>又名白傘蓋咒,分五部 ── 表示東南西北中五方。此咒覆蓋裏裏外外,庇佑四面八方,故叫傘蓋。常念此咒能破除一切黑暗,降伏一切妖魔,避免一切災難,消除一切病疾,成就一切功德。持咒之人每時每刻有日月星辰和諸佛菩薩歡喜擁護,能消除宿世業障,達致一心不亂、清淨純潔,命終往生安樂淨土。

佛經是顯教,即是佛用世間通俗的語言講解宇宙真相; 佛咒是密教,即是佛用秘密音符代表宇宙真相,專供唱誦,讓人關閉思維、專心修行。<<楞嚴咒>>是密教中的最高成就,和藏傳密宗<<佛頂大白傘蓋陀羅尼>>為同一咒,涵括了所有佛法真理。持誦此咒是對本身整個生命的把握,再將這種內在把握和外在宇宙合而為一,叫做總持。持誦<<楞嚴咒>>要有決心、耐心、信心,以及恆心。每天持誦必能入定生慧、明心見性、見性成佛 ── 金剛佛性猶如日輪,光明圓滿廣大無邊。


南無本師釋迦牟尼佛