In Sanskrit, ‘Surangama’ means the firmest and the strongest. And ‘Surangama Mantra’ (楞嚴咒) means the supreme mantra, the highest mantra, the most powerful mantra. It has inconceivable divine power to dispel all negativities, eradicates all kinds of suffering, and permeates the whole world with auspicious energy.
From start to finish, each sentence of the mantra has a purpose. By reading one word, one sentence, one part, or the whole mantra, we receive the blessings of all Buddhas throughout space and time, transforming all aspects of our lives into auspicious circumstances conducive to spiritual enlightenment.
If we make reciting this mantra into an everyday habit, we can eliminate all the accumulated negative karmas from past lifetimes, purify our mind, body, speech, as well as the environment we live in, and spur ourselves firmly on the path to attain liberation. Simultaneously, reading this mantra brings tremendous relief and peace to all the sentient beings in hell, in the realms of hungry ghosts and of animals.
Included here are two versions of the mantra: the Sanskrit version and the Pinyin (Chinese) version.
The Sanskrit Version
Part I
Namaḥ sarva Buddha bodhi-satve-bhyaḥ
Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ sa-śrāvaka
saṃghānāṃ Namo loke arhattāṃ
Namaḥ srotāpannānāṃ
Namaḥ sakṛdāgāmināṃ.
Namaḥ anāgāmināṃ.
Namo loke samyag-gatānāṃ samyak-prati-pannānāṃ
Namo devarṣiṇāṃ
Namaḥ siddha-vidyā-dhāra-rṣiṇāṃ, śāpānugraha-samarthānāṃ.
Namo brahmaṇe. Namaḥ indrāya.
Namo bhagavate rudrāya umāpati-sahīyāya.
Namo bhagavate nārāyaṇāya,
lakṣmi paṃca-mahā-mudrā namas-kṛtāya.
Namo bhagavate mahā-kālāya, tripura-nagara-vidrāpaṇa-karāya,
adhi-muktaka śmaśāna-vāsine, mātṛ-gaṇa namas-kṛtāya.
Namo bhagavate tathāgata kulāya.
Namo bhagavate padma kulāya.
Namo bhagavate vajra kulāya.
Namo bhagavate maṇi kulāya.
Namo bhagavate gaja-kulāya.
Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-rājāya, tathāgatāya
arhate samyak-saṃbuddhāya.
Namo bhagavate amitābhāya, tathāgatāya arhate samyaksaṃbuddhāya. Namo bhagavate akṣobhyāya, tathāgatāya arhate
samyak-saṃbuddhāya. Namo bhagavate bhaiṣajya-guru-
vaiḍūrya-prabha-rājāya, tathāgatāya arhate samyaksaṃbuddhāya.
Namo bhagavate saṃpuṣpita-sālendra-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate śākyamunaye,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate ratna-kusuma-ketu-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Teṣāṃ namas-kṛtva imāṃ bhagavata stathāgatoṣṇīṣaṃ,
Sitātapatraṃ namāparājitaṃ pratyaṅgirāṃ. Sarva bhūta-graha
nigraha-karaṇīṃ.
Para vidyā cchedanīṃ.
Akālaṃ-mṭtyu pari-trāṇa-karīṃ.
Sarva bandhana mokṣaṇīṃ.
Sarva duṣṭa duḥ-svapna nivāraṇīṃ. Caturaśītīnāṃ graha
sahsrāṇāṃ vi-dhvaṃsana-karīṃ. Aṣṭā-viṃśatināṃ nakśatrāṇāṃ
vi-dhvaṃsana-karīṃ. Sarva śatrū nivāraṇīṃ.
Ghoraṃ duḥ-svapnānāṃ ca nāśanīṃ.
Viṣa śastra agni uttaraṇīṃ. Aparājitaṃ mahā-ghorāṃ, Mahā-
balām mahā-caṇḍāṃ mahā-dīptaṃ mahā-tejaṃ, Mahā-śvetām
mahā-jvalaṃ mahā-balā pāṇḍara-vāsinī Ārya-tārā bhṛkuṭīṃ ceva
vijaya vajra-maleti vi-śrutāṃ, Padmaṃkaṃ vajra-jihva ca mālā-
cevāparājita, Vajrā daṇḍīṃ viśālā ca śanta vaideva-pūjitāṃ,
Saumya-rūpaṃ mahā-śvetā,
Ārya-tārā mahā-bala aparā vjra śaṇkalā ceva, Vajra kaumāri
kulan-dharī,
Vajra hastā ca mahā-vidyā kāṃcana mālikā,
Kusuṃbhā ratna ceva vairocanā kulāthadāṃ uṣṇīṣa, vi-jṛmbhamānā ca savajra kanaka prabha locana, vajrā tuṇḍī ca śvetā ca
kamalākṣī śaśī-prabha, ityete mudra gaṇā, sarve rakṣaṃ
kurvantu mama sarva satvānāṃ ca.
Part II
Oṃ ṛṣi-gaṇa praśāstaya sarva
tathāgatoṣṇīṣāya hūṃ trūṃ.
Jambhana-kara hūṃ trūṃ.
Stambhana-kara hūṃ trūṃ.
Mohana-kara hūṃ trūṃ.
Mathana-kara hūṃ trūṃ.
Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ.
Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ.
Sarva yakṣa rākṣasa grahāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ.
Caturaśītīnāṃ graha sahasrāṇāṃ. vi- dhvaṃsana-kara hūṃ trūṃ.
Aṣṭā-viṃśatīnāṃ nakṣatrānāṃ pra-sādana-kara hūṃ trūṃ.
Aṣṭānāṃ mahā-grahāṇāṃ utsādana-kara hūṃ trūṃ.
Rakṣa rakṣa māṃ.
Bhagavan stathāgatoṣṇīṣa
sitātapatra mahā vajroṣṇīṣa,
mahā pratyaṅgire mahā sahasra-bhuje sahasra-śīrṣe. koṭī-śata
sahasra-netre, abhedya jvalitā-taṭaka, mahā-vjrodāra tṛ-bhuvana
maṇḍala.
Oṃ svastir bhavatu māṃ mama.
Part III
Rāja-bhayā cora-bhayā udaka-bhayā agni-bhayā, viṣa-bhayā
śastra-bhayā para-cakra-bhayā du-bhikṣa-bhayā, aśani- bhayā
akāla-mṛtyu-bhayā dharaṇī-bhūmi-kampā-bhayā ulkā-pātabhayā, rāja-daṇḍa-bhayā suparṇi-bhayā nāga-bhayā vidyutbhayā. Deva-grahā nāga-grahā yakṣa-grahā rākṣasa-grahā pretagrahā, piśāca-grahā bhūta-grahā kumbhaṇḍa-grahā pūtana-grahā,
kaṭa-pūtana-grahā skanda-grahā apasmāra-grahā utmāda-grahā,
cchāya-grahā revati-grahā jamika-grahā kaṇṭha-kamini-grahā.
Ojāhāriṇyā garbhāhāriṇyā jātāhāriṇyā jīvitāhāriṇya,
rudhirāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā medāhāriṇyā,
majjāhāriṇyā vāntāhāriṇyā asucyāhāriṇyā ciccāhāriṇyā, teṣāṃ
sarveṣāṃ.
Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Pari-brajāka
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Ḍāka-ḍākinī kṛtāṃ
vidyāṃ cchinda-yāmi kīla-yāmi Mahā-paśupati rudra kṛtāṃ
vidyāṃ cchinda-yāmi kīla-yāmi. Nārāyaṇā paṃca mahā mudrā
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi Tatva garuḍa sahīyāya
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi Mahā-kāla mātṛgaṇa
sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Kāpālika kṛtāṃ
vidyāṃ cchinda-yāmi kīla-yāmi.
Jayakarā madhukara sarvārtha-sādhaka kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi
Catur-bhaginī bhratṛ-paṃcama sahīyāya kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi.
Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahīya kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi.
Nagna-śramaṇa kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Arhanta
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Vīta-rāga kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Vajra-pāṇi guhyakādhipati kṛtāṃ vidyāṃ cchinda-yāmi kīlayāmi.
Rakṣa rakṣa māṃ.
Part IV
Bhagavata stathāgatoṣīṣaṃ sitātapatraṃ namo-stute.
Asitānalārka prabha-sphuṭa vikasitātapatre.
Jva jvala dhaka-khaka vidhaka-vidhaka dara dara vidara vidara,
cchinda cchinda bhinda bhinda, hūṃ hūṃ phaṭ! phaṭ! svāhā.
Hehe phaṭ. Amogha phaṭ. Apratihata phaṭ. Vara-prada phaṭ.
Asura vidrāpaka phaṭ. Sarva deve-bhyah phaṭ. Sarva nāge-bhyaḥ
phaṭ Sarva yakṣe-bhyaḥ phaṭ. Sarva rākṣase-bhyaḥ phaṭ.
Sarva garuḍe-bhyaḥ phaṭ. Sarva gāndharve-bhyaḥ phaṭ.
Sarva asure-bhyaḥ phaṭ. Sarva kindare- bhyaḥ phaṭ.
Sarva mahorage- bhyaḥ phaṭ. Sarva manuṣe- bhyaḥ phaṭ.
Sarva amanuṣe- bhyaḥ phaṭ. Sarva bhūte- bhyaḥ phaṭ.
Sarva piśāce- bhyaḥ phaṭ. Sarva kumbhaṇḍe- bhyaḥ phaṭ. Sarva
pūtane- bhyaḥ phaṭ. Sarva kaṭa-pūtane- bhyaḥ phaṭ. Sarva durlaṅghite- bhyaḥ phaṭ. Sarva duṣ-prekṣite- bhyaḥ phaṭ. Sarva
jvare- bhyaḥ phaṭ. Sarva apasmāre- bhyaḥ phaṭ.
Sarva śramaṇe- bhyaḥ phaṭ. Sarva tirthike- bhyaḥ phaṭ.
Sarva utmāde- bhyaḥ phaṭ. Sarva vidyā-rājācārye- bhyaḥ phaṭ.
Jayakarā madhukara sarvārtha-sādhake- bhyaḥ phaṭ.
Sarva vidyācārye- bhyaḥ phaṭ. Catur bhaginī- bhyaḥ phaṭ. Vajra
kaumārī kulan-dharī mahā-vidyā-rājebhyaḥ phaṭ. Mahā-
pratyaṅgire-bhyaḥ phaṭ. Vajra śankalāya phaṭ. Mahā-
pratyaṅgira-rājāya phaṭ.
Mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya phaṭ. Vaisnavīye
phaṭ. Brahmaṇīye phaṭ. Agnīye phaṭ. Mahā-kālīye phaṭ. Kāla-
daṇḍīye phaṭ. Indrīye phaṭ. Raudrīye phaṭ. Cāmuṇḍīye phaṭ.
Kāla-rātrīye phaṭ.. Kāpālīye phaṭ. Adhi-muktaka śmaśāna
vāsinīye phaṭ.
Yeke-citta satva mama.
Part V
Duṣṭa-cittā pāpa-cittā raudra-cittā vi-dveṣa amaitra-cittā.
Utpāda-yanti kīla-yanti mantra-yanti japanti juhvanti. Ojāhārā
garbhāhārā rudhirāhārā vasāhārā, majjāhārā jātāhārā jīvitāhārā
malyāhārā, gandhāhārā puṣpāhārā phalāhārā sasyāhārā. Pāpacittā duṣṭa-cittā raudra-cittā.
Yakṣa-graha rākṣasa-graha preta-graha piśāca-graha,
bhūta-graha kumbhaṇḍa-graha skanda-graha utmāda-graha,
cchāya-graha apasmāra-graha ḍāka-ḍākinī-graha, revati-graha
jamika-graha śakuni-graha mantra-nandika-graha, lamvikagraha hanu kaṇṭha-pāṇi-graha.
Jvara ekāhikā dvaitīyakā straitīyakā catur-thakā. Nitya-jvarā
viṣama-jvarā vatikā paittikā,
śleṣmikā san-nipatikā sarva-jvarā.
Śirortti ardhavabhedaka arocaka,
akṣi-rogaṃ nasa-rogaṃ mukha-rogaṃ hṛd-rogaṃ gala-grahaṃ,
karnṇa-śūlaṃ danta-śūlaṃ hṛdaya-śūlaṃ marma- śūlaṃ, pārśvaśūlaṃ pṛṣṭha-śūlaṃ udara-śūlaṃ kaṇṭī-śūlaṃ, vasti-śūlaṃ ūruśūlaṃ jāṅgha-śūlaṃ hasta-śūlaṃ, pāda-śūlaṃ sarvāṅgapratyaṅga-śūlaṃ.
Bhūta vetāḍa ḍāka-ḍākinī jvara.
Dadru kāṇḍu kiṭibhalotavai sarpa-lohāliṅga,
śūṣatra sagara viśa-yoga,
agni udaka mara vaira kāntāra akālaṃ-mṛtyu.
Traibuka trai-laṭaka vṛścika sarpa nakula,
siṃgha vyāghra ṛkṣa tarakṣa mṛga,
sva-para jīva teṣāṃ sarveṣāṃ.
ṣitātapatraṃ mahā-vjroṣṇīṣaṃ mahā-pratyaṅgiraṃ. Yāvadvā-
daśa yojanābhyantareṇa, sīmā-bandhaṃ karomi, diśā-bandhaṃ
karomi, pāra-vidyā-bandhaṃ karomi, tejo-bandhaṃ karomi,
hasta-bandhaṃ karomi , pāda-bandhaṃ karomi, sarvāṅgapratyaṅga-bandhaṃ karomi.
Tadyathā: Oṃ anale anale viśade viśade vīra vjra-dhare, bandha
bandhani, vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā. Namaḥ
stathāgatāya sugatāya arhate samyak-saṃbuddhāya, siddhyantu
mantra-pada svāhā
The Pinyin (Chinese) Version
第 一 會
南 無 薩 怛 他 蘇 伽 多 耶 阿 囉 訶 帝 三 藐 三 菩 陀 寫 薩 怛 他 佛 陀 俱 胝 瑟 尼 釤 南 無 薩 婆 勃 陀 勃 地 薩 跢 鞞 弊 南 無 薩 多 南 三 藐 三 菩 陀 俱 知 南 娑 舍 囉 婆 迦 僧 伽 喃 南 無 盧 雞 阿 羅 漢 跢 喃 南 無 蘇 盧 多 波 那 喃 南 無 娑 羯 唎 陀 伽 彌 喃 南 無 盧 雞 三 藐 伽 跢 喃 三 藐 伽 波 囉 底 波 多 那 喃 南 無 提 婆 離 瑟 𧹞 南 無 悉 陀 耶 毗 地 耶 陀 囉 離 瑟 𧹞 舍 波 奴 揭 囉 訶 娑 訶 娑 囉 摩 他 喃 南 無 跋 囉 訶 摩 泥 南 無 因 陀 囉 耶 南 無 婆 伽 婆 帝 盧 陀 囉 耶 烏 摩 般 帝 娑 醯 夜 耶 南 無 婆 伽 婆 帝 那 囉 野 拏 耶 槃 遮 摩 訶 三 慕 陀 囉 南 無 悉 羯 唎 多 耶 南 無 婆 伽 婆 帝 摩 訶 迦 羅 耶 地 唎 般 剌 那 伽 囉 毗 陀 囉 波 拏 迦 囉 耶 阿 地 目 帝 尸 摩 舍 那 泥 婆 悉 泥 摩 怛 唎 伽 拏 南 無 悉 羯 唎 多 耶 南 無 婆 伽 婆 帝 多 他 伽 跢 俱 囉 耶 南 無 般 頭 摩 俱 囉 耶 南 無 跋 闍 囉 俱 囉 耶 南 無 摩 尼 俱 囉 耶 南 無 伽 闍 俱 囉 耶 南 無 婆 伽 婆 帝 帝 唎 茶 輸 囉 西 那 波 囉 訶 囉 拏 囉 闍 耶 跢 他 伽 多 耶 南 無 婆 伽 婆 帝 南 無 阿 彌 多 婆 耶 跢 他 伽 多 耶 阿 囉 訶 帝 三 藐 三 菩 陀 耶 南 無 婆 伽 婆 帝 阿 芻 鞞 耶 跢 他 伽 多 耶 阿 囉 訶 帝 三 藐 三 菩 陀 耶 南 無 婆 伽 婆 帝 鞞 沙 闍 耶 俱 盧 吠 柱 唎 耶 般 囉 婆 囉 闍 耶 跢 他 伽 多 耶 南 無 婆 伽 婆 帝 三 補 師 毖 多 薩 憐 捺 囉 剌 闍 耶 跢 他 伽 多 耶 阿 囉 訶 帝 三 藐 三 菩 陀 耶 南 無 婆 伽 婆 帝 舍 雞 野 母 那 曳 跢 他 伽 多 耶 阿 囉 訶 帝 三 藐 三 菩 陀 耶 南 無 婆 伽 婆 帝 剌 怛 那 雞 都 囉 闍 耶 跢 他 伽 多 耶 阿 囉 訶 帝 三 藐 三 菩 陀 耶 帝 瓢 南 無 薩 羯 唎 多 翳 曇 婆 伽 婆 多 薩 怛 他 伽 都 瑟 尼 釤 薩 怛 多 般 怛 㘕 南 無 阿 婆 囉 視 耽 般 囉 帝 揚 岐 囉 薩 囉 婆 部 多 揭 囉 訶 尼 羯 囉 訶 揭 迦 囉 訶 尼 跋 囉 毖 地 耶 叱 陀 你 阿 迦 囉 密 唎 柱 般 唎 怛 囉 耶 儜 揭 唎 薩 囉 婆 槃 陀 那 目 叉 尼 薩 囉 婆 突 瑟 吒 突 悉 乏 般 那 你 伐 囉 尼 赭 都 囉 失 帝 南 羯 囉 訶 娑 訶 薩 囉 若 闍 毗 多 崩 娑 那 羯 唎 阿 瑟 吒 冰 舍 帝 南 那 叉 刹 怛 囉 若 闍 波 囉 薩 陀 那 羯 唎 阿 瑟 吒 南 摩 訶 羯 囉 訶 若 闍 毗 多 崩 薩 那 羯 唎 薩 婆 舍 都 嚧 你 婆 囉 若 闍 呼 藍 突 悉 乏 難 遮 那 舍 尼 毖 沙 舍 悉 怛 囉 阿 吉 尼 烏 陀 迦 囉 若 闍 阿 般 囉 視 多 具 囉 摩 訶 般 囉 戰 持 摩 訶 疊 多 摩 訶 帝 闍 摩 訶 稅 多 闍 婆 囉 摩 訶 跋 囉 槃 陀 囉 婆 悉 你 阿 唎 耶 多 囉 毗 唎 俱 知 誓 婆 毗 闍 耶 跋 闍 囉 摩 禮 底 毗 舍 嚧 多 勃 騰 罔 迦 跋 闍 囉 制 喝 那 阿 遮 摩 囉 制 婆 般 囉 質 多 跋 闍 囉 擅 持 毗 舍 囉 遮 扇 多 舍 鞞 提 婆 補 視 多 蘇 摩 嚧 波 摩 訶 稅 多 阿 唎 耶 多 囉 摩 訶 婆 囉 阿 般 囉 跋 闍 囉 商 羯 囉 制 婆 跋 闍 囉 俱 摩 唎 俱 藍 陀 唎 跋 闍 囉 喝 薩 多 遮 毗 地 耶 乾 遮 那 摩 唎 迦 啒 蘇 母 婆 羯 囉 跢 那 鞞 嚧 遮 那 俱 唎 耶 夜 囉 菟 瑟 尼 釤 毗 折 藍 婆 摩 尼 遮 跋 闍 囉 迦 那 迦 波 囉 婆 嚧 闍 那 跋 闍 囉 頓 稚 遮 稅 多 遮 迦 摩 囉 刹 奢 尸 波 囉 婆 翳 帝 夷 帝 母 陀 囉 羯 拏 娑 鞞 囉 懺 掘 梵 都 印 菟 那 麽 麽 寫
第 二 會
烏 𤙖 唎 瑟 揭 拏 般 剌 舍 悉 多 薩 怛 他 伽 都 瑟 尼 釤 虎 𤙖 都 嚧 雍 瞻 婆 那 虎 𤙖 都 嚧 雍 悉 耽 婆 那 虎 𤙖 都 嚧 雍 波 囉 瑟 地 耶 三 般 叉 拏 羯 囉 虎 𤙖 都 嚧 雍 薩 婆 藥 叉 喝 囉 刹 娑 揭 囉 訶 若 闍 毗 騰 崩 薩 那 羯 囉 虎 𤙖 都 嚧 雍 者 都 囉 尸 底 南 揭 囉 訶 娑 訶 薩 囉 南 毗 騰 崩 薩 那 囉 虎 𤙖 都 嚧 雍 囉 叉 婆 伽 梵 薩 怛 他 伽 都 瑟 尼 釤 波 囉 點 闍 吉 唎 摩 訶 娑 訶 薩 囉 勃 樹 娑 訶 薩 囉 室 咧 沙 俱 知 娑 訶 薩 泥 帝 㘑 阿 弊 提 視 婆 唎 多 吒 吒 甖 迦 摩 訶 跋 闍 嚧 陀 囉 帝 唎 菩 婆 那 曼 茶 囉 烏 𤙖 莎 悉 帝 薄 婆 都 麽 麽 印 菟 那 麽 麽 寫
第 三 會
囉 闍 婆 夜 主 囉 跋 夜 阿 祇 尼 婆 夜 烏 陀 迦 婆 夜 毗 沙 婆 夜 舍 薩 多 囉 婆 夜 婆 囉 斫 羯 囉 婆 夜 突 瑟 叉 婆 夜 阿 舍 你 婆 夜 阿 迦 囉 密 唎 柱 婆 夜 陀 囉 尼 部 彌 劒 波 伽 波 陀 婆 夜 烏 囉 迦 婆 多 婆 夜 剌 闍 壇 茶 婆 夜 那 伽 婆 夜 毗 條 怛 婆 夜 蘇 波 囉 拏 婆 夜 藥 叉 揭 囉 訶 囉 叉 私 揭 囉 訶 畢 唎 多 揭 囉 訶 毗 舍 遮 揭 囉 訶 部 多 揭 囉 訶 鳩 槃 茶 揭 囉 訶 補 丹 那 揭 囉 訶 迦 吒 補 丹 那 揭 囉 訶 悉 乾 度 揭 囉 訶 阿 播 悉 摩 囉 揭 囉 訶 烏 檀 摩 陀 揭 囉 訶 車 夜 揭 囉 訶 醯 唎 婆 帝 揭 囉 訶 社 多 訶 唎 南 揭 婆 訶 唎 南 嚧 地 囉 訶 唎 南 忙 娑 訶 唎 南 謎 陀 訶 唎 南 摩 闍 訶 唎 南 闍 多 訶 唎 女 視 比 多 訶 唎 南 毗 多 訶 唎 南 婆 多 訶 唎 南 阿 輸 遮 訶 唎 女 質 多 訶 唎 女 帝 釤 薩 鞞 釤 薩 婆 揭 囉 訶 南 毗 陀 耶 闍 瞋 陀 夜 彌 雞 囉 夜 彌 波 唎 跋 囉 者 迦 訖 唎 擔 毗 陀 夜 闍 瞋 陀 夜 彌 雞 囉 夜 彌 茶 演 尼 訖 唎 擔 毗 陀 夜 闍 瞋 陀 夜 彌 雞 囉 夜 彌 摩 訶 般 輸 般 怛 夜 嚧 陀 囉 訖 唎 擔 毗 陀 夜 闍 瞋 陀 夜 彌 雞 囉 夜 彌 那 囉 夜 拏 訖 唎 擔 毗 陀 夜 闍 瞋 陀 夜 彌 雞 囉 夜 彌 怛 埵 伽 嚧 茶 西 訖 唎 擔 毗 陀 夜 闍 瞋 陀 夜 彌 雞 囉 夜 彌 摩 訶 迦 囉 摩 怛 唎 伽 拏 訖 唎 擔 毗 陀 夜 闍 瞋 陀 夜 彌 雞 囉 夜 彌 迦 波 唎 迦 訖 唎 擔 毗 陀 夜 闍 瞋 陀 夜 彌 雞 囉 夜 彌 闍 耶 羯 囉 摩 度 羯 囉 薩 婆 囉 他 娑 達 那 訖 唎 擔 毗 陀 夜 闍 瞋 陀 夜 彌 雞 囉 夜 彌 赭 咄 囉 婆 耆 你 訖 唎 擔 毗 陀 夜 闍 瞋 陀 夜 彌 雞 囉 夜 彌 毗 唎 羊 訖 唎 知 難 陀 雞 沙 囉 伽 拏 般 帝 索 醯 夜 訖 唎 擔 毗 陀 夜 闍 瞋 陀 夜 彌 雞 囉 夜 彌 那 揭 那 舍 囉 婆 拏 訖 唎 擔 毗 陀 夜 闍 瞋 陀 夜 彌 雞 囉 夜 彌 阿 羅 漢 訖 唎 擔 毗 陀 夜 闍 瞋 陀 夜 彌 雞 囉 夜 彌 毗 多 囉 伽 訖 唎 擔 毗 陀 夜 闍 瞋 陀 夜 彌 雞 囉 夜 彌 跋 闍 囉 波 你 具 醯 夜 具 醯 夜 迦 地 般 帝 訖 唎 擔 毗 陀 夜 闍 瞋 陀 夜 彌 雞 囉 夜 彌 囉 叉 罔 婆 伽 梵 印 菟 那 麽 麽 寫
第 四 會
婆 伽 梵 薩 怛 多 般 怛 囉 南 無 粹 都 帝 阿 悉 多 那 囉 剌 迦 波 囉 婆 悉 普 吒 毗 迦 薩 怛 多 鉢 帝 唎 什 佛 囉 什 佛 囉 陀 囉 陀 囉 頻 陀 囉 頻 陀 囉 瞋 陀 瞋 陀 虎 𤙖 虎 𤙖 泮 吒 泮 吒 泮 吒 泮 吒 泮 吒 娑 訶 醯 醯 泮 阿 牟 迦 耶 泮 阿 波 囉 提 訶 多 泮 婆 囉 波 囉 陀 泮 阿 素 囉 毗 陀 囉 波 迦 泮 薩 婆 提 鞞 弊 泮 薩 婆 那 伽 弊 泮 薩 婆 藥 叉 弊 泮 薩 婆 乾 闥 婆 弊 泮 薩 婆 補 丹 那 弊 泮 迦 吒 補 丹 那 弊 泮 薩 婆 突 狼 枳 帝 弊 泮 薩 婆 突 澀 比 𠾆 訖 瑟 帝 弊 泮 薩 婆 什 婆 𠾆 弊 泮 薩 婆 阿 播 悉 摩 𠾆 弊 泮 薩 婆 舍 囉 婆 拏 弊 泮 薩 婆 地 帝 雞 弊 泮 薩 婆 怛 摩 陀 繼 弊 泮 薩 婆 毗 陀 耶 囉 誓 遮 𠾆 弊 泮 闍 夜 羯 囉 摩 度 羯 囉 薩 婆 囉 他 娑 陀 雞 弊 泮 毗 地 夜 遮 唎 弊 泮 者 都 囉 縛 耆 你 弊 泮 跋 闍 囉 俱 摩 唎 毗 陀 夜 囉 誓 弊 泮 摩 訶 波 囉 丁 羊 乂 耆 唎 弊 泮 跋 闍 囉 商 羯 囉 夜 波 囉 丈 耆 囉 闍 耶 泮 摩 訶 迦 囉 夜 摩 訶 末 怛 唎 迦 拏 南 無 娑 羯 唎 多 夜 泮 毖 瑟 拏 婢 曳 泮 勃 囉 訶 牟 尼 曳 泮 阿 耆 尼 曳 泮 摩 訶 羯 唎 曳 泮 羯 囉 檀 遲 曳 泮 蔑 怛 唎 曳 泮 嘮 怛 唎 曳 泮 遮 文 茶 曳 泮 羯 邏 囉 怛 唎 曳 泮 迦 般 唎 曳 泮 阿 地 目 質 多 迦 尸 摩 舍 那 婆 私 你 曳 泮 演 吉 質 薩 埵 婆 寫 麽 麽 印 菟 那 麽 麽 寫
第 五 會
突 瑟 吒 質 多 阿 末 怛 唎 質 多 烏 闍 訶 囉 伽 婆 訶 囉 嚧 地 囉 訶 囉 婆 娑 訶 囉 摩 闍 訶 囉 闍 多 訶 囉 視 毖 多 訶 囉 跋 略 夜 訶 囉 乾 陀 訶 囉 布 史 波 訶 囉 頗 囉 訶 囉 婆 寫 訶 囉 般 波 質 多 突 瑟 吒 質 多 嘮 陀 囉 質 多 藥 叉 揭 囉 訶 囉 刹 娑 揭 囉 訶 閉 㘑 多 揭 囉 訶 毗 舍 遮 揭 囉 訶 部 多 揭 囉 訶 鳩 槃 茶 揭 囉 訶 悉 乾 陀 揭 囉 訶 烏 怛 摩 陀 揭 囉 訶 車 夜 揭 囉 訶 阿 播 薩 摩 囉 揭 囉 訶 宅 袪 革 茶 耆 尼 揭 囉 訶 唎 佛 帝 揭 囉 訶 闍 彌 迦 揭 囉 訶 舍 俱 尼 揭 囉 訶 姥 陀 囉 難 地 迦 揭 囉 訶 阿 藍 婆 揭 囉 訶 乾 度 波 尼 揭 囉 訶 什 伐 囉 堙 迦 醯 迦 墜 帝 藥 迦 怛 隷 帝 藥 迦 者 突 託 迦 昵 提 什 伐 囉 毖 釤 摩 什 伐 囉 薄 底 迦 鼻 底 迦 室 隷 瑟 密 迦 娑 你 般 帝 迦 薩 婆 什 伐 囉 室 嚧 吉 帝 末 陀 鞞 達 嚧 制 劍 阿 綺 嚧 鉗 目 佉 嚧 鉗 羯 唎 突 嚧 鉗 揭 囉 訶 揭 藍 羯 拏 輸 藍 憚 多 輸 藍 迄 唎 夜 輸 藍 末 麽 輸 藍 跋 唎 室 婆 輸 藍 毖 栗 瑟 吒 輸 藍 烏 陀 囉 輸 藍 羯 知 輸 藍 跋 悉 帝 輸 藍 鄔 嚧 輸 藍 常 伽 輸 藍 喝 悉 多 輸 藍 跋 陀 輸 藍 娑 房 盎 伽 般 囉 丈 伽 輸 藍 部 多 毖 跢 茶 茶 耆 尼 什 婆 囉 陀 突 嚧 迦 建 咄 嚧 吉 知 婆 路 多 毗 薩 般 嚧 訶 凌 伽 輸 沙 怛 囉 娑 那 羯 囉 毗 沙 喻 迦 阿 耆 尼 烏 陀 迦 末 囉 鞞 囉 建 跢 囉 阿 迦 囉 密 唎 咄 怛 斂 部 迦 地 栗 剌 吒 毖 唎 瑟 質 迦 薩 婆 那 俱 囉 肆 引 伽 弊 揭 囉 唎 藥 叉 怛 囉 芻 末 囉 視 吠 帝 釤 娑 鞞 釤 悉 怛 多 鉢 怛 囉 摩 訶 跋 闍 嚧 瑟 尼 釤 摩 訶 般 賴 丈 耆 藍 夜 波 突 陀 舍 喻 闍 那 辮 怛 隷 拏 毗 陀 耶 槃 曇 迦 嚧 彌 帝 殊 槃 曇 迦 嚧 彌 般 囉 毗 陀 槃 曇 迦 嚧 彌 跢 姪 他 唵 阿 那 隷 毗 舍 提 鞞 囉 跋 闍 囉 陀 唎 槃 陀 槃 陀 你 跋 闍 囉 謗 尼 泮 虎 𤙖 都 嚧 甕 泮 莎 婆 訶
回向偈
願以此功德 莊嚴佛淨土 上報四重恩 下濟六道苦 若有見聞者 悉發菩提心 盡此一報身 同生極樂國
南無楞嚴會諸佛菩薩
<<楞嚴咒>>是佛教最重要的咒,也是最長的咒,被稱為咒中之王、聖中之聖、密中之密,是佛教僧侶每晨必誦的功課。此咒關係著整個佛教的興衰,是佛頂光明 ── 只要世間上有一人持念此咒,佛法就永遠不滅。
<<楞嚴咒>>又名白傘蓋咒,分五部 ── 表示東南西北中五方。此咒覆蓋裏裏外外,庇佑四面八方,故叫傘蓋。常念此咒能破除一切黑暗,降伏一切妖魔,避免一切災難,消除一切病疾,成就一切功德。持咒之人每時每刻有日月星辰和諸佛菩薩歡喜擁護,能消除宿世業障,達致一心不亂、清淨純潔,命終往生安樂淨土。
佛經是顯教,即是佛用世間通俗的語言講解宇宙真相; 佛咒是密教,即是佛用秘密音符代表宇宙真相,專供唱誦,讓人關閉思維、專心修行。<<楞嚴咒>>是密教中的最高成就,和藏傳密宗<<佛頂大白傘蓋陀羅尼>>為同一咒,涵括了所有佛法真理。持誦此咒是對本身整個生命的把握,再將這種內在把握和外在宇宙合而為一,叫做總持。持誦<<楞嚴咒>>要有決心、耐心、信心,以及恆心。每天持誦必能入定生慧、明心見性、見性成佛 ── 金剛佛性猶如日輪,光明圓滿廣大無邊。

南無本師釋迦牟尼佛